Tuesday, 2nd July, 2024

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम्।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे॥
Whenever there is decay of righteousness, O Bharata, And there is exaltation of unrighteousness, then I Myself come forth; For the protection of the good, for the destruction of evil-doers, For the sake of firmly establishing righteousness, I am born from age to age.

Kale Varshatu Parjanyah

काले वर्षतु पर्जन्यः

(हिंदी में अर्थ एवं व्याख्या सहित)

kāle varṣatu parjanyaḥ | Kale Varshatu Parjanyah

(With meaning and explanation in English)

Last Updated: 29th October, 2022

काले वर्षतु पर्जन्यः। पृथिवी सस्यशालिनी।
देशो ऽयं क्षोभरहितः। ब्राह्मणास्सन्तु निर्भयाः।।

kāle varṣatu parjanyaḥ। pṛthivī sasyaśālinī।
deśo 'yaṃ kṣobharahitaḥ। brāhmaṇāssantu nirbhayāḥ।।

इस पृथ्वी पर समय पे बरसात हो, पृथ्वी हरी-भरी रहे, हमारा देश संकटो से मुक्त हो और सत्य को जानने वाले सभी निर्भय रहे।

May this earth be rained on time, may the earth be green, our country is free from troubles and all the knower of the truth remain fearless.

© 2022 Truescient. All Rights Reserved.