Tuesday, 2nd July, 2024

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥
One has a right only over the duties or work and not its fruits or results, one should not be attached to inaction either, not consider oneself as the one causing the results of the actions.

sarasvati vandana

सरस्वती वंदना

(हिंदी में अर्थ एवं व्याख्या सहित)

sarasvatī vaṁdanā | sarasvati vandana

(With meaning and explanation in English)

Last Updated: 23rd April, 2023

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम्।
हस्ते स्फाटिकमालिकां च दधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्॥

śuklāṃ brahmavicārasāraparamāmādyāṃ jagadvyāpinīṃ
vīṇāpustakadhāriṇīmabhayadāṃ jāḍyāndhakārāpahām।
haste sphāṭikamālikāṃ ca dadhatīṃ padmāsane saṃsthitāṃ
vande tāṃ parameśvarīṃ bhagavatīṃ buddhipradāṃ śāradām॥

© 2022 Truescient. All Rights Reserved.