Tuesday, 2nd July, 2024

सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः।
येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्‌ सत्यस्य परमं निधानम्‌॥
It is Truth that conquers and not falsehood; by Truth was stretched out the path of the journey of the gods, by which the sages winning their desire ascend there where Truth has its supreme abode.

shri vishnu kritam ganesha stotra

श्री विष्णु कृतं गणेश स्तोत्र

(हिंदी में अर्थ एवं व्याख्या सहित)

śrī viṣṇu kṛtaṃ gaṇeśa stotra | shri vishnu kritam ganesha stotra

(With meaning and explanation in English)

Last Updated: 27th October, 2022

ईश त्वां स्तोतुमिच्छामि ब्रह्मज्योतिः सनातनम्।
निरुपितुमशक्तोsहमनुरुपमनीहकम्॥१॥

īśa tvāṃ stotumicchāmi brahmajyotiḥ sanātanam।
nirupitumaśaktoshamanurupamanīhakam॥1॥

हे भगवान, मैं तुम्हारी स्तुति करना चाहता हूं, ब्रह्म के शाश्वत प्रकाश; मैं अतुलनीय को परिभाषित करने में असमर्थ हूं।

O Lord, I desire to praise Thee, the eternal light of the Brahman; I am unable to define the incomparable.

प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम्।
सर्वस्वरुपं सर्वेशं ज्ञानराशिस्वरुपिणम् ॥ २ ॥

pravaraṃ sarvadevānāṃ siddhānāṃ yogināṃ gurum।
sarvasvarupaṃ sarveśaṃ jñānarāśisvarupiṇam ॥ 2 ॥

वह सभी देवताओं में सबसे प्रमुख है, सिद्ध योगियों का आध्यात्मिक गुरु, वह सभी का अवतार है और ज्ञान के भंडार के रूप में सभी का भगवान है।

He is the foremost among all the gods the spiritual master of the perfected yogis He is the embodiment of all and the Lord of all in the form of the host of knowledge.

अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरुपिणम् ।
वायुतुल्यातिनिर्लिप्तं चाक्षतं सर्वसाक्षिणम् ॥ ३ ॥

avyaktamakṣaraṃ nityaṃ satyamātmasvarupiṇam ।
vāyutulyātinirliptaṃ cākṣataṃ sarvasākṣiṇam ॥ 3 ॥

अव्यक्त अविनाशी अपने रूप में वायु के समान सत्य, सभी गंधों से मुक्त और अचूक है, सभी का साक्षी है।

The unmanifest imperishable eternal truthful in its own form equal to the wind, it is free from all odors and is infallible, the witness of all.

संसारार्णवपारे च मायापोते सुदुर्लभे ।
कर्णधारस्वरुपं च भक्तानुग्रहकारकम् ॥ ४ ॥

saṃsārārṇavapāre ca māyāpote sudurlabhe ।
karṇadhārasvarupaṃ ca bhaktānugrahakārakam ॥ 4 ॥

भौतिक अस्तित्व के सागर के दूसरी ओर, और नेता के रूप में, और भक्त की कृपा के कारण के रूप में भ्रम की नाव मिलना बहुत दुर्लभ है।

It is very rare to find a boat of illusion on the other side of the ocean of material existence, and in the form of the leader, and the cause of grace to the devotee.

वरं वरेण्यं वरदं वरदानामपीश्र्वरम् ।
सिद्धं सिद्धिस्वरुपं च सिद्धिदं सिद्धिसाधनम् ॥ ५ ॥

varaṃ vareṇyaṃ varadaṃ varadānāmapīśrvaram ।
siddhaṃ siddhisvarupaṃ ca siddhidaṃ siddhisādhanam ॥ 5 ॥

वह सर्वश्रेष्ठ में से सर्वश्रेष्ठ, वर देने वाला, और वरदानों के दाता, सिद्ध, पूर्णता के रूप, पूर्णता के दाता और पूर्णता के साधन के भगवान हैं।

He is the best of the best, the bestower of boons, and the Lord of the bestowers of boons, Siddha, the form of perfection, the giver of perfection, and the means of perfection.

ध्यानातिरिक्तं ध्येयं च ध्यानासाध्यं च धार्मिकम् ।
धर्मस्वरुपं धर्मज्ञं धर्माधर्मफलप्रदम् ॥ ६ ॥

dhyānātiriktaṃ dhyeyaṃ ca dhyānāsādhyaṃ ca dhārmikam ।
dharmasvarupaṃ dharmajñaṃ dharmādharmaphalapradam ॥ 6 ॥

वह ध्यान से परे है और ध्यान करने योग्य है और ध्यान से धार्मिक और अप्राप्य है। वे धर्मरूप, धर्मज्ञ, धर्म और अधर्म के फल दाता हैं।

He is beyond meditation and is to be meditated upon and is religious and unattainable by meditation. He is the form of righteousness, the knower of righteousness, and the giver of the fruits of righteousness and immorality.

बीजं संसारवृक्षाणामङकुरं च तदाश्रयम् ।
स्त्रीपुत्रपुंसकानां च रुपमेतदतीन्द्रियम् ॥ ७ ॥

bījaṃ saṃsāravṛkṣāṇāmaṅakuraṃ ca tadāśrayam ।
strīputrapuṃsakānāṃ ca rupametadatīndriyam ॥ 7 ॥

भौतिक अस्तित्व के वृक्षों के बीज और अंकुर भगवान के सर्वोच्च व्यक्तित्व के आश्रय हैं। वह पुरुषों और महिलाओं, पुत्रों और पुत्रियों का दिव्य रूप है।

The seed and sprout of the trees of material existence are the shelter of the Supreme Personality of Godhead. He is the transcendental form of men and women, sons and daughters.

सर्वाद्यमग्रपूज्यं च सर्वपूज्यं गुणार्णवम् ।
स्वेच्छया सगुणं ब्रह्म निर्गुणं चापि स्वेच्छया ॥ ८ ॥

sarvādyamagrapūjyaṃ ca sarvapūjyaṃ guṇārṇavam ।
svecchayā saguṇaṃ brahma nirguṇaṃ cāpi svecchayā ॥ 8 ॥

वह सबसे पहले और सबसे पहले पूजे जाने वाले हैं, और वे सभी गुणों के सागर हैं। अपनी इच्छा से सगुण ब्रह्म और अपनी इच्छा से निर्गुण हो जाते हैं।

He is the first of all and the first to be worshiped, and He is the ocean of all virtues. By His own will, he becomes the Saguna Brahman and by His own will, the Nirguna.

स्वयं प्रकृतिरुपं च प्राकृतं प्रकृतेः परम् ।
त्वां स्तोतुमक्षमोsनन्तः सहस्त्रवदनेन च ॥ ९ ॥

svayaṃ prakṛtirupaṃ ca prākṛtaṃ prakṛteḥ param ।
tvāṃ stotumakṣamosnantaḥ sahastravadanena ca ॥ 9 ॥

आप स्वयं प्रकृति के रूप हैं और प्रकृति से परे हैं। मैं स्तुति नहीं कर सकता, तुम्हारे हजार मुख हैं।

You are the form of nature itself and transcendental to nature. I am unable to praise, you have thousand faces.

न क्षमः पञ्चवक्त्रश्र्च न क्षमश्र्चतुराननः ।
सरस्वती न शक्ता च न शक्तोsहं तव स्तुतौ ।
न शक्ताश्र्च चतुर्वेदाः के वा ते वेदवादिनः ॥ १० ॥

na kṣamaḥ pañcavaktraśrca na kṣamaśrcaturānanaḥ ।
sarasvatī na śaktā ca na śaktoshaṃ tava stutau ।
na śaktāśrca caturvedāḥ ke vā te vedavādinaḥ ॥ 10 ॥

न तो पांचमुखी और न ही चतुर्मुखी सरस्वती आपकी स्तुति करने में सक्षम हैं और न ही चार वेद आपकी स्तुति करने में सक्षम हैं, आप कौन हैं जो वेदों को बोलते हैं।

Neither the fivefaced nor the fourfaced Sarasvatī is capable of praising you nor are the four Vedas capable of praising you Who are you who speak the Vedas.

इत्येवं स्तवनं कृत्वा सुरेशं सुरसंसदि ।
सुरेशश्र्च सुरैः सार्द्धं विरराम रमापतिः ॥ ११ ॥

ityevaṃ stavanaṃ kṛtvā sureśaṃ surasaṃsadi ।
sureśaśrca suraiḥ sārddhaṃ virarāma ramāpatiḥ ॥ 11 ॥

इदं विष्णुकृतं स्तोत्रं गणेशस्य च यः पठेत् ।
सायंप्रातश्र्च मध्याह्ने भक्तियुक्तः समाहितः ॥ १२ ॥

idaṃ viṣṇukṛtaṃ stotraṃ gaṇeśasya ca yaḥ paṭhet ।
sāyaṃprātaśrca madhyāhne bhaktiyuktaḥ samāhitaḥ ॥ 12 ॥

तद्विघ्ननिघ्नं कुरुते विघ्नेशः सततं मुने ।
वर्धते सर्वकल्याणं कल्याणजनकः सदा ॥ १३ ॥

tadvighnanighnaṃ kurute vighneśaḥ satataṃ mune ।
vardhate sarvakalyāṇaṃ kalyāṇajanakaḥ sadā ॥ 13 ॥

यात्राकाले पठित्वा तु यो याति भक्तिपूर्वकम् ।
तस्य सर्वाभीष्टसिद्धिर्भवत्येव न संशयः ॥ १४ ॥

yātrākāle paṭhitvā tu yo yāti bhaktipūrvakam ।
tasya sarvābhīṣṭasiddhirbhavatyeva na saṃśayaḥ ॥ 14 ॥

तेन दृष्टं च दुःस्वप्नं सुस्वप्नमुपजायते ।
कदापि न भवेत्तस्य ग्रहपीडा च दारुणा ॥ १५ ॥

tena dṛṣṭaṃ ca duḥsvapnaṃ susvapnamupajāyate ।
kadāpi na bhavettasya grahapīḍā ca dāruṇā ॥ 15 ॥

भवेद् विनाशः शत्रूणां बन्धूनां च विवर्धनम् । शश्र्वदिघ्नविनाशश्र्च शश्र्वत् सम्पद्विवर्धनम् ॥ १६ ॥

bhaved vināśaḥ śatrūṇāṃ bandhūnāṃ ca vivardhanam । śaśrvadighnavināśaśrca śaśrvat sampadvivardhanam ॥ 16 ॥

स्थिरा भवेद् गृहे लक्ष्मीः पुत्रपौत्रविवर्धिनी ।
सर्वैश्र्वर्यमिह प्राप्य ह्यन्ते विष्णुपदं लभेत् ॥ १७ ॥

sthirā bhaved gṛhe lakṣmīḥ putrapautravivardhinī ।
sarvaiśrvaryamiha prāpya hyante viṣṇupadaṃ labhet ॥ 17 ॥

फलं चापि च तीर्थानां यज्ञानां यद् भवेद् ध्रुवम् । महतां सर्वदानानां श्रीगणेशप्रसादतः ॥ १८ ॥

phalaṃ cāpi ca tīrthānāṃ yajñānāṃ yad bhaved dhruvam । mahatāṃ sarvadānānāṃ śrīgaṇeśaprasādataḥ ॥ 18 ॥

॥ इति श्रीब्रह्मवैवर्ते श्रीविष्णुकृतं गणेशस्तोत्रं सम्पूर्णम् ॥

॥ iti śrībrahmavaivarte śrīviṣṇukṛtaṃ gaṇeśastotraṃ sampūrṇam ॥

यह श्री ब्रह्म वैवर्त में श्री विष्णु द्वारा रचित संपूर्ण गणेश स्तोत्र है।

This is the complete Ganesha Stotra composed by Sri Vishnu in the Sri Brahma Vaivartha

© 2022 Truescient. All Rights Reserved.